- क्षितिः _kṣitiḥ
- क्षितिः f. [क्षि निवासे आधारे क्तिन्]1 The earth, soil of the earth; Mb.4.-2 A dwelling, an abode, a house; तं भक्तिभावो$भ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः Bhāg.4.9.5.-3 Loss, destruction.-4 The end of the world.-5 Wane.-6 A man (Ved.)-7 Prosperity; क्षिते रोहः प्रवहः शश्वदेव Mb.13.76.1.-8 Number 'one'; Bij.-Comp. -अदितिः an epithet of Devakī, mother of Kṛiṣṇa.-ईशः, -ईश्वरः a king; R.1.5; तदाननं मृत्सुरभि- क्षितीक्षरो रहस्युपाघ्नाय न तृप्तिमाययौ 3.3;11.1.-कणः dust.-कम्पः an earth-quake.-क्षित् m. a king, prince; Śi.13.4.-जः, -रुहः, -सुतः 1 a tree; गिरिप्रकाशान् क्षिति- जान् भञ्जेयमनिलो यथा Mb.7.197.19.-2 an earth worm.-3 the planet Mars.-4 N. of the demon Naraka killed by Viṣṇu. Śi.8.15. (-जम्) the horizon. (-जा) an epithet of Sītā.-तलम् the surface of the earth. उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवः Bh.3.4.-त्राणम् protection of the earth (a duty of क्षत्रिय caste).-देवः, -सुरः a Brāhmaṇa; Bhāg.3.1.12.-धरः a mountain; क्षितिधरपतिकन्यामाददानः करेण Ku.7.94.-धेनुः earth considered as a milchcow; राजन्दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण Bh.2.46.-नाथः, -पः, -पतिः, -पालः, भुज् m.,-रक्षिन् m. a king, sovereign; R.2.51, 6.76,6.86,7.3,9.75; यः संमानं सदा धत्ते भृत्यानां क्षितिपो$- धिकम् Pt.-पुत्रः 1 the planet Mars.-2 the demon Naraka.-प्रतिष्ठ a. dwelling on the earth.-भृत् m.1 a mountain; सर्वक्षितिभृतां नाथ V.4.27; (where it means 'a king' also); Ki.5.2; Ṛs.6.26.-2 a king.-मण्डलम् the globe.-रन्ध्रम् a ditch, hollow.-वर्धनः m. a corpse, dead body. करोमि क्षितिवर्धनम् Bk.-वृत्तिः f. 'the course of the earth, patient behaviour.-व्युदासः a cave within the earth, an underground hole.-संक्रन्दनः (= क्षितीन्द्रः, a king); Śāhendra.2.1.-स्पृश् an inhabitant of the earth (मानुष); इति चोपनतां क्षितिस्पृशं कृतवानासुरपुष्पदर्शनात् R.8.81.
Sanskrit-English dictionary. 2013.