क्षितिः _kṣitiḥ

क्षितिः _kṣitiḥ
क्षितिः f. [क्षि निवासे आधारे क्तिन्]
1 The earth, soil of the earth; Mb.4.
-2 A dwelling, an abode, a house; तं भक्तिभावो$भ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः Bhāg.4.9.5.
-3 Loss, destruction.
-4 The end of the world.
-5 Wane.
-6 A man (Ved.)
-7 Prosperity; क्षिते रोहः प्रवहः शश्वदेव Mb.13.76.1.
-8 Number 'one'; Bij.
-Comp. -अदितिः an epithet of Devakī, mother of Kṛiṣṇa.
-ईशः, -ईश्वरः a king; R.1.5; तदाननं मृत्सुरभि- क्षितीक्षरो रहस्युपाघ्नाय न तृप्तिमाययौ 3.3;11.1.
-कणः dust.
-कम्पः an earth-quake.
-क्षित् m. a king, prince; Śi.13.4.
-जः, -रुहः, -सुतः 1 a tree; गिरिप्रकाशान् क्षिति- जान् भञ्जेयमनिलो यथा Mb.7.197.19.
-2 an earth worm.
-3 the planet Mars.
-4 N. of the demon Naraka killed by Viṣṇu. Śi.8.15. (
-जम्) the horizon. (
-जा) an epithet of Sītā.
-तलम् the surface of the earth. उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवः Bh.3.4.
-त्राणम् protection of the earth (a duty of क्षत्रिय caste).
-देवः, -सुरः a Brāhmaṇa; Bhāg.3.1.12.
-धरः a mountain; क्षितिधरपतिकन्यामाददानः करेण Ku.7.94.
-धेनुः earth considered as a milchcow; राजन्दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण Bh.2.46.
-नाथः, -पः, -पतिः, -पालः, भुज् m.,
-रक्षिन् m. a king, sovereign; R.2.51, 6.76,6.86,7.3,9.75; यः संमानं सदा धत्ते भृत्यानां क्षितिपो$- धिकम् Pt.
-पुत्रः 1 the planet Mars.
-2 the demon Naraka.
-प्रतिष्ठ a. dwelling on the earth.
-भृत् m.
1 a mountain; सर्वक्षितिभृतां नाथ V.4.27; (where it means 'a king' also); Ki.5.2; Ṛs.6.26.
-2 a king.
-मण्डलम् the globe.
-रन्ध्रम् a ditch, hollow.
-वर्धनः m. a corpse, dead body. करोमि क्षितिवर्धनम् Bk.
-वृत्तिः f. 'the course of the earth, patient behaviour.
-व्युदासः a cave within the earth, an underground hole.
-संक्रन्दनः (= क्षितीन्द्रः, a king); Śāhendra.2.1.
-स्पृश् an inhabitant of the earth (मानुष); इति चोपनतां क्षितिस्पृशं कृतवानासुरपुष्पदर्शनात् R.8.81.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно сделать НИР?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”